top of page

मधुराष्टकम्

Madhurashtkam

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं।
हृदयं मधुरं गमनं मधुरं।
मधुराधिपतेरखिलं मधुरं।

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वंदितं मधुरं
चलितं मधुरं भर््मितं मधुरं
मधुराधिपतेरखिलं मधुरं।

वेणुर्मधुरो रेणुर्मधुरह्
पाणार्मधुर: पादौ मधुरौ
नित्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरं।

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं
रुपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरं।

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरं।

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा
सलिलं मधुरा कमलं मधुरा
मधुराधिपतेरखिलं मधुरं।

गोपी मधुरा लीला मधुरा
युक्तं मधुरं भुक्तं मधुरं
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरं।
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरं।

श्रेणी:

कृष्ण भजन

स्वर:

Pooja Tanejaji

bottom of page