top of page

मधुराष्टकम

Madhurashtakam

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरं
हृदयम् मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरं

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वंदितं मधुरं
चलितं मधुरं भर््मितं मधुरं
मधुराधिपतेरखिलं मधुरं

वेणुर्मधुरो रेणुर्मधुरह्
पाणार्मधुर पादौ मधुरौ
नित्यम् मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरं

गीतं मधुरं पीतं मधुरं
भुकतम् मधुरं सुप्तं मधुरं
रुपए मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरं

करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरं

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरं

गोपी मधुरा लीला मधुरा
युक्तं मधुरं भुक्तं मधुरं
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरं

गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरं।

श्रेणी:

कृष्ण भजन

स्वर:

Pooja Tanejaji

bottom of page